संस्कृते लिङ्गुवा-फ़्राङ्का-नोवा-भाषायाः परिचयः

संस्कृतम् Elefen
लिङ्गुवा-फ़्रान्का-नोवा (एलेफ़ेन्) इति नाम्ना भाषा अस्ति या विशेषतः सरला तर्क-युक्ता सुवेदया च भवितुं परिकल्पिता। अस्याः नैकाः गुणाः विद्यन्ते। Lingua Franca Nova (“elefen”) es un lingua desiniada per es vera simple, coerente, e fasil aprendeda, per comunica internasional. Lo ave cualias diversa:
1. अस्याः भाषायाः स्वनिमानां संख्या पर्याप्ता। इटलीभाषावद् वा स्पेनभाषावत् श्रूयते। 1. Lo ave un cuantia limitada de fonemes. Lo sona simil a italian o espaniol.
2. भाषा-लेखने अक्षराणि स्वानिकी-विधेयानि सन्ति। केनापि बालेन वर्षाणि यावद् व्याकरण-व्यभिचाराः न अधीगन्तव्याः। 2. Lo es scriveda como lo sona. No enfante debe perde multe anios en studia esetas.
3. आविश्वं मिश्रित-भाषाभिः सदृशम् अस्याः भाषायाः व्याकरणं पूर्णतया प्रक्रमम्। 3. Lo ave un gramatica vera simple e coerente, simil a la creoles de la mundo.
4. पर्याप्त-मात्रायां नित्य-पद-व्युत्पादनार्थं पूर्णतया प्रक्रमाः व्युत्पादक-प्रत्ययाः विद्यन्ते। 4. Lo ave un grupo limitada e tota coerente de afisas produinte per crea parolas nova.
5. पद-क्रमस्य कृते नियमाः सन्ति सुस्पष्टाः यथा विविध-विख्यात-भाषासु विद्यन्ते। 5. Lo ave regulas bon definida per la ordina de parolas, como multe linguas major.
6. शब्दसङ्ग्रहस्य आधारः आधुनिक-रौमक-भाषा-परिवारः। इमाः भाषाः सुविख्याताः प्रभावकारिण्यः च आङ्ग्ल-शब्दसङ्ग्रह-आधाराः अपि च। 6. Lo ave un lista de parolas fundida en la linguas romanica moderna. Esta linguas es comun e influosa, e ia contribui la parte major de parolas engles.
7. तथ्यतः आविश्वस्मिन् मानिताभ्यां लातिन-यवन-भाषाभ्यां नव-निर्मित-पदानि सहजतया स्वीकर्तुं परिकल्पिता इयं भाषा। 7. Lo es desiniada per aseta natural la parolas tecnical de latina e elenica, comun tra la mundo.
8. ये रौमक-भाषाभिः पूर्वमेव परिचिताः तेषां कृते सहजतया भवितुं वा इतरेभ्यः अपि अधिका दुष्करा न भवितुं वा परिकल्पिता इयं भाषा। 8. Lo es desiniada per apare “natural” per los ci comprende la linguas romanica, ma lo no es min fasil per otras.
एलेफ़ेन्-भाषा रोचते इति आशास्यते। Nos espera ce tu va gusta elefen!

Traduida par Dhiraj.eadara.

Esta paje es presentada con la lisensa CC Attribution-Share Alike 4.0 International.
Lo ia es automatada jenerada de la paje corespondente en la Vici de Elefen a 29 marto 2024 (18:00 UTC).